Declension table of ?mehanīya

Deva

NeuterSingularDualPlural
Nominativemehanīyam mehanīye mehanīyāni
Vocativemehanīya mehanīye mehanīyāni
Accusativemehanīyam mehanīye mehanīyāni
Instrumentalmehanīyena mehanīyābhyām mehanīyaiḥ
Dativemehanīyāya mehanīyābhyām mehanīyebhyaḥ
Ablativemehanīyāt mehanīyābhyām mehanīyebhyaḥ
Genitivemehanīyasya mehanīyayoḥ mehanīyānām
Locativemehanīye mehanīyayoḥ mehanīyeṣu

Compound mehanīya -

Adverb -mehanīyam -mehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria