Declension table of ?mehantī

Deva

FeminineSingularDualPlural
Nominativemehantī mehantyau mehantyaḥ
Vocativemehanti mehantyau mehantyaḥ
Accusativemehantīm mehantyau mehantīḥ
Instrumentalmehantyā mehantībhyām mehantībhiḥ
Dativemehantyai mehantībhyām mehantībhyaḥ
Ablativemehantyāḥ mehantībhyām mehantībhyaḥ
Genitivemehantyāḥ mehantyoḥ mehantīnām
Locativemehantyām mehantyoḥ mehantīṣu

Compound mehanti - mehantī -

Adverb -mehanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria