Declension table of ?mīḍhavatī

Deva

FeminineSingularDualPlural
Nominativemīḍhavatī mīḍhavatyau mīḍhavatyaḥ
Vocativemīḍhavati mīḍhavatyau mīḍhavatyaḥ
Accusativemīḍhavatīm mīḍhavatyau mīḍhavatīḥ
Instrumentalmīḍhavatyā mīḍhavatībhyām mīḍhavatībhiḥ
Dativemīḍhavatyai mīḍhavatībhyām mīḍhavatībhyaḥ
Ablativemīḍhavatyāḥ mīḍhavatībhyām mīḍhavatībhyaḥ
Genitivemīḍhavatyāḥ mīḍhavatyoḥ mīḍhavatīnām
Locativemīḍhavatyām mīḍhavatyoḥ mīḍhavatīṣu

Compound mīḍhavati - mīḍhavatī -

Adverb -mīḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria