Declension table of ?mekṣyat

Deva

MasculineSingularDualPlural
Nominativemekṣyan mekṣyantau mekṣyantaḥ
Vocativemekṣyan mekṣyantau mekṣyantaḥ
Accusativemekṣyantam mekṣyantau mekṣyataḥ
Instrumentalmekṣyatā mekṣyadbhyām mekṣyadbhiḥ
Dativemekṣyate mekṣyadbhyām mekṣyadbhyaḥ
Ablativemekṣyataḥ mekṣyadbhyām mekṣyadbhyaḥ
Genitivemekṣyataḥ mekṣyatoḥ mekṣyatām
Locativemekṣyati mekṣyatoḥ mekṣyatsu

Compound mekṣyat -

Adverb -mekṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria