Declension table of ?mīḍhavat

Deva

NeuterSingularDualPlural
Nominativemīḍhavat mīḍhavantī mīḍhavatī mīḍhavanti
Vocativemīḍhavat mīḍhavantī mīḍhavatī mīḍhavanti
Accusativemīḍhavat mīḍhavantī mīḍhavatī mīḍhavanti
Instrumentalmīḍhavatā mīḍhavadbhyām mīḍhavadbhiḥ
Dativemīḍhavate mīḍhavadbhyām mīḍhavadbhyaḥ
Ablativemīḍhavataḥ mīḍhavadbhyām mīḍhavadbhyaḥ
Genitivemīḍhavataḥ mīḍhavatoḥ mīḍhavatām
Locativemīḍhavati mīḍhavatoḥ mīḍhavatsu

Adverb -mīḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria