Declension table of ?mehanīya

Deva

MasculineSingularDualPlural
Nominativemehanīyaḥ mehanīyau mehanīyāḥ
Vocativemehanīya mehanīyau mehanīyāḥ
Accusativemehanīyam mehanīyau mehanīyān
Instrumentalmehanīyena mehanīyābhyām mehanīyaiḥ mehanīyebhiḥ
Dativemehanīyāya mehanīyābhyām mehanīyebhyaḥ
Ablativemehanīyāt mehanīyābhyām mehanīyebhyaḥ
Genitivemehanīyasya mehanīyayoḥ mehanīyānām
Locativemehanīye mehanīyayoḥ mehanīyeṣu

Compound mehanīya -

Adverb -mehanīyam -mehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria