Declension table of ?mehat

Deva

MasculineSingularDualPlural
Nominativemehan mehantau mehantaḥ
Vocativemehan mehantau mehantaḥ
Accusativemehantam mehantau mehataḥ
Instrumentalmehatā mehadbhyām mehadbhiḥ
Dativemehate mehadbhyām mehadbhyaḥ
Ablativemehataḥ mehadbhyām mehadbhyaḥ
Genitivemehataḥ mehatoḥ mehatām
Locativemehati mehatoḥ mehatsu

Compound mehat -

Adverb -mehantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria