Conjugation tables of kliś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkliśnāmi kliśnīvaḥ kliśnīmaḥ
Secondkliśnāsi kliśnīthaḥ kliśnītha
Thirdkliśnāti kliśnītaḥ kliśnanti


PassiveSingularDualPlural
Firstkliśye kliśyāvahe kliśyāmahe
Secondkliśyase kliśyethe kliśyadhve
Thirdkliśyate kliśyete kliśyante


Imperfect

ActiveSingularDualPlural
Firstakliśnām akliśnīva akliśnīma
Secondakliśnāḥ akliśnītam akliśnīta
Thirdakliśnāt akliśnītām akliśnan


PassiveSingularDualPlural
Firstakliśye akliśyāvahi akliśyāmahi
Secondakliśyathāḥ akliśyethām akliśyadhvam
Thirdakliśyata akliśyetām akliśyanta


Optative

ActiveSingularDualPlural
Firstkliśnīyām kliśnīyāva kliśnīyāma
Secondkliśnīyāḥ kliśnīyātam kliśnīyāta
Thirdkliśnīyāt kliśnīyātām kliśnīyuḥ


PassiveSingularDualPlural
Firstkliśyeya kliśyevahi kliśyemahi
Secondkliśyethāḥ kliśyeyāthām kliśyedhvam
Thirdkliśyeta kliśyeyātām kliśyeran


Imperative

ActiveSingularDualPlural
Firstkliśnāni kliśnāva kliśnāma
Secondkliśāna kliśnītam kliśnīta
Thirdkliśnātu kliśnītām kliśnantu


PassiveSingularDualPlural
Firstkliśyai kliśyāvahai kliśyāmahai
Secondkliśyasva kliśyethām kliśyadhvam
Thirdkliśyatām kliśyetām kliśyantām


Future

ActiveSingularDualPlural
Firstkleśiṣyāmi klekṣyāmi kleśiṣyāvaḥ klekṣyāvaḥ kleśiṣyāmaḥ klekṣyāmaḥ
Secondkleśiṣyasi klekṣyasi kleśiṣyathaḥ klekṣyathaḥ kleśiṣyatha klekṣyatha
Thirdkleśiṣyati klekṣyati kleśiṣyataḥ klekṣyataḥ kleśiṣyanti klekṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkleṣṭāsmi kleśitāsmi kleṣṭāsvaḥ kleśitāsvaḥ kleṣṭāsmaḥ kleśitāsmaḥ
Secondkleṣṭāsi kleśitāsi kleṣṭāsthaḥ kleśitāsthaḥ kleṣṭāstha kleśitāstha
Thirdkleṣṭā kleśitā kleṣṭārau kleśitārau kleṣṭāraḥ kleśitāraḥ


Perfect

ActiveSingularDualPlural
Firstcikleśa cikliśiva cikliśima
Secondcikleṣṭha cikleśitha cikliśathuḥ cikliśa
Thirdcikleśa cikliśatuḥ cikliśuḥ


Aorist

ActiveSingularDualPlural
Firstakleśiṣam aklikṣam akleśiṣva aklikṣāva akleśiṣma aklikṣāma
Secondakleśīḥ aklikṣaḥ akleśiṣṭam aklikṣatam akleśiṣṭa aklikṣata
Thirdakleśīt aklikṣat akleśiṣṭām aklikṣatām akleśiṣuḥ aklikṣan


MiddleSingularDualPlural
Firstakleśiṣi akleśiṣvahi akleśiṣmahi
Secondakleśiṣṭhāḥ akleśiṣāthām akleśidhvam
Thirdakleśiṣṭa akleśiṣātām akleśiṣata


Benedictive

ActiveSingularDualPlural
Firstkliśyāsam kliśyāsva kliśyāsma
Secondkliśyāḥ kliśyāstam kliśyāsta
Thirdkliśyāt kliśyāstām kliśyāsuḥ

Participles

Past Passive Participle
kliśita m. n. kliśitā f.

Past Passive Participle
kliṣṭa m. n. kliṣṭā f.

Past Active Participle
kliṣṭavat m. n. kliṣṭavatī f.

Past Active Participle
kliśitavat m. n. kliśitavatī f.

Present Active Participle
kliśnat m. n. kliśnatī f.

Present Passive Participle
kliśyamāna m. n. kliśyamānā f.

Future Active Participle
klekṣyat m. n. klekṣyantī f.

Future Active Participle
kleśiṣyat m. n. kleśiṣyantī f.

Future Passive Participle
kleṣṭavya m. n. kleṣṭavyā f.

Future Passive Participle
kleśitavya m. n. kleśitavyā f.

Future Passive Participle
kleśya m. n. kleśyā f.

Future Passive Participle
kleśanīya m. n. kleśanīyā f.

Perfect Active Participle
cikliśvas m. n. cikliśuṣī f.

Indeclinable forms

Infinitive
kleṣṭum

Infinitive
kleśitum

Absolutive
kleśitvā

Absolutive
kliṣṭvā

Absolutive
kliśitvā

Absolutive
-kliśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkleśayāmi kleśayāvaḥ kleśayāmaḥ
Secondkleśayasi kleśayathaḥ kleśayatha
Thirdkleśayati kleśayataḥ kleśayanti


MiddleSingularDualPlural
Firstkleśaye kleśayāvahe kleśayāmahe
Secondkleśayase kleśayethe kleśayadhve
Thirdkleśayate kleśayete kleśayante


PassiveSingularDualPlural
Firstkleśye kleśyāvahe kleśyāmahe
Secondkleśyase kleśyethe kleśyadhve
Thirdkleśyate kleśyete kleśyante


Imperfect

ActiveSingularDualPlural
Firstakleśayam akleśayāva akleśayāma
Secondakleśayaḥ akleśayatam akleśayata
Thirdakleśayat akleśayatām akleśayan


MiddleSingularDualPlural
Firstakleśaye akleśayāvahi akleśayāmahi
Secondakleśayathāḥ akleśayethām akleśayadhvam
Thirdakleśayata akleśayetām akleśayanta


PassiveSingularDualPlural
Firstakleśye akleśyāvahi akleśyāmahi
Secondakleśyathāḥ akleśyethām akleśyadhvam
Thirdakleśyata akleśyetām akleśyanta


Optative

ActiveSingularDualPlural
Firstkleśayeyam kleśayeva kleśayema
Secondkleśayeḥ kleśayetam kleśayeta
Thirdkleśayet kleśayetām kleśayeyuḥ


MiddleSingularDualPlural
Firstkleśayeya kleśayevahi kleśayemahi
Secondkleśayethāḥ kleśayeyāthām kleśayedhvam
Thirdkleśayeta kleśayeyātām kleśayeran


PassiveSingularDualPlural
Firstkleśyeya kleśyevahi kleśyemahi
Secondkleśyethāḥ kleśyeyāthām kleśyedhvam
Thirdkleśyeta kleśyeyātām kleśyeran


Imperative

ActiveSingularDualPlural
Firstkleśayāni kleśayāva kleśayāma
Secondkleśaya kleśayatam kleśayata
Thirdkleśayatu kleśayatām kleśayantu


MiddleSingularDualPlural
Firstkleśayai kleśayāvahai kleśayāmahai
Secondkleśayasva kleśayethām kleśayadhvam
Thirdkleśayatām kleśayetām kleśayantām


PassiveSingularDualPlural
Firstkleśyai kleśyāvahai kleśyāmahai
Secondkleśyasva kleśyethām kleśyadhvam
Thirdkleśyatām kleśyetām kleśyantām


Future

ActiveSingularDualPlural
Firstkleśayiṣyāmi kleśayiṣyāvaḥ kleśayiṣyāmaḥ
Secondkleśayiṣyasi kleśayiṣyathaḥ kleśayiṣyatha
Thirdkleśayiṣyati kleśayiṣyataḥ kleśayiṣyanti


MiddleSingularDualPlural
Firstkleśayiṣye kleśayiṣyāvahe kleśayiṣyāmahe
Secondkleśayiṣyase kleśayiṣyethe kleśayiṣyadhve
Thirdkleśayiṣyate kleśayiṣyete kleśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkleśayitāsmi kleśayitāsvaḥ kleśayitāsmaḥ
Secondkleśayitāsi kleśayitāsthaḥ kleśayitāstha
Thirdkleśayitā kleśayitārau kleśayitāraḥ

Participles

Past Passive Participle
kleśita m. n. kleśitā f.

Past Active Participle
kleśitavat m. n. kleśitavatī f.

Present Active Participle
kleśayat m. n. kleśayantī f.

Present Middle Participle
kleśayamāna m. n. kleśayamānā f.

Present Passive Participle
kleśyamāna m. n. kleśyamānā f.

Future Active Participle
kleśayiṣyat m. n. kleśayiṣyantī f.

Future Middle Participle
kleśayiṣyamāṇa m. n. kleśayiṣyamāṇā f.

Future Passive Participle
kleśya m. n. kleśyā f.

Future Passive Participle
kleśanīya m. n. kleśanīyā f.

Future Passive Participle
kleśayitavya m. n. kleśayitavyā f.

Indeclinable forms

Infinitive
kleśayitum

Absolutive
kleśayitvā

Absolutive
-kleśya

Periphrastic Perfect
kleśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria