Declension table of ?kliśnat

Deva

MasculineSingularDualPlural
Nominativekliśnan kliśnantau kliśnantaḥ
Vocativekliśnan kliśnantau kliśnantaḥ
Accusativekliśnantam kliśnantau kliśnataḥ
Instrumentalkliśnatā kliśnadbhyām kliśnadbhiḥ
Dativekliśnate kliśnadbhyām kliśnadbhyaḥ
Ablativekliśnataḥ kliśnadbhyām kliśnadbhyaḥ
Genitivekliśnataḥ kliśnatoḥ kliśnatām
Locativekliśnati kliśnatoḥ kliśnatsu

Compound kliśnat -

Adverb -kliśnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria