Declension table of kliṣṭa

Deva

MasculineSingularDualPlural
Nominativekliṣṭaḥ kliṣṭau kliṣṭāḥ
Vocativekliṣṭa kliṣṭau kliṣṭāḥ
Accusativekliṣṭam kliṣṭau kliṣṭān
Instrumentalkliṣṭena kliṣṭābhyām kliṣṭaiḥ kliṣṭebhiḥ
Dativekliṣṭāya kliṣṭābhyām kliṣṭebhyaḥ
Ablativekliṣṭāt kliṣṭābhyām kliṣṭebhyaḥ
Genitivekliṣṭasya kliṣṭayoḥ kliṣṭānām
Locativekliṣṭe kliṣṭayoḥ kliṣṭeṣu

Compound kliṣṭa -

Adverb -kliṣṭam -kliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria