Declension table of ?kliṣṭavatī

Deva

FeminineSingularDualPlural
Nominativekliṣṭavatī kliṣṭavatyau kliṣṭavatyaḥ
Vocativekliṣṭavati kliṣṭavatyau kliṣṭavatyaḥ
Accusativekliṣṭavatīm kliṣṭavatyau kliṣṭavatīḥ
Instrumentalkliṣṭavatyā kliṣṭavatībhyām kliṣṭavatībhiḥ
Dativekliṣṭavatyai kliṣṭavatībhyām kliṣṭavatībhyaḥ
Ablativekliṣṭavatyāḥ kliṣṭavatībhyām kliṣṭavatībhyaḥ
Genitivekliṣṭavatyāḥ kliṣṭavatyoḥ kliṣṭavatīnām
Locativekliṣṭavatyām kliṣṭavatyoḥ kliṣṭavatīṣu

Compound kliṣṭavati - kliṣṭavatī -

Adverb -kliṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria