Declension table of ?kleśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekleśayiṣyamāṇam kleśayiṣyamāṇe kleśayiṣyamāṇāni
Vocativekleśayiṣyamāṇa kleśayiṣyamāṇe kleśayiṣyamāṇāni
Accusativekleśayiṣyamāṇam kleśayiṣyamāṇe kleśayiṣyamāṇāni
Instrumentalkleśayiṣyamāṇena kleśayiṣyamāṇābhyām kleśayiṣyamāṇaiḥ
Dativekleśayiṣyamāṇāya kleśayiṣyamāṇābhyām kleśayiṣyamāṇebhyaḥ
Ablativekleśayiṣyamāṇāt kleśayiṣyamāṇābhyām kleśayiṣyamāṇebhyaḥ
Genitivekleśayiṣyamāṇasya kleśayiṣyamāṇayoḥ kleśayiṣyamāṇānām
Locativekleśayiṣyamāṇe kleśayiṣyamāṇayoḥ kleśayiṣyamāṇeṣu

Compound kleśayiṣyamāṇa -

Adverb -kleśayiṣyamāṇam -kleśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria