Declension table of ?kleśitavya

Deva

MasculineSingularDualPlural
Nominativekleśitavyaḥ kleśitavyau kleśitavyāḥ
Vocativekleśitavya kleśitavyau kleśitavyāḥ
Accusativekleśitavyam kleśitavyau kleśitavyān
Instrumentalkleśitavyena kleśitavyābhyām kleśitavyaiḥ kleśitavyebhiḥ
Dativekleśitavyāya kleśitavyābhyām kleśitavyebhyaḥ
Ablativekleśitavyāt kleśitavyābhyām kleśitavyebhyaḥ
Genitivekleśitavyasya kleśitavyayoḥ kleśitavyānām
Locativekleśitavye kleśitavyayoḥ kleśitavyeṣu

Compound kleśitavya -

Adverb -kleśitavyam -kleśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria