Declension table of ?kleśitavat

Deva

MasculineSingularDualPlural
Nominativekleśitavān kleśitavantau kleśitavantaḥ
Vocativekleśitavan kleśitavantau kleśitavantaḥ
Accusativekleśitavantam kleśitavantau kleśitavataḥ
Instrumentalkleśitavatā kleśitavadbhyām kleśitavadbhiḥ
Dativekleśitavate kleśitavadbhyām kleśitavadbhyaḥ
Ablativekleśitavataḥ kleśitavadbhyām kleśitavadbhyaḥ
Genitivekleśitavataḥ kleśitavatoḥ kleśitavatām
Locativekleśitavati kleśitavatoḥ kleśitavatsu

Compound kleśitavat -

Adverb -kleśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria