Declension table of ?kleśayamāna

Deva

NeuterSingularDualPlural
Nominativekleśayamānam kleśayamāne kleśayamānāni
Vocativekleśayamāna kleśayamāne kleśayamānāni
Accusativekleśayamānam kleśayamāne kleśayamānāni
Instrumentalkleśayamānena kleśayamānābhyām kleśayamānaiḥ
Dativekleśayamānāya kleśayamānābhyām kleśayamānebhyaḥ
Ablativekleśayamānāt kleśayamānābhyām kleśayamānebhyaḥ
Genitivekleśayamānasya kleśayamānayoḥ kleśayamānānām
Locativekleśayamāne kleśayamānayoḥ kleśayamāneṣu

Compound kleśayamāna -

Adverb -kleśayamānam -kleśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria