Declension table of ?kliśitavat

Deva

MasculineSingularDualPlural
Nominativekliśitavān kliśitavantau kliśitavantaḥ
Vocativekliśitavan kliśitavantau kliśitavantaḥ
Accusativekliśitavantam kliśitavantau kliśitavataḥ
Instrumentalkliśitavatā kliśitavadbhyām kliśitavadbhiḥ
Dativekliśitavate kliśitavadbhyām kliśitavadbhyaḥ
Ablativekliśitavataḥ kliśitavadbhyām kliśitavadbhyaḥ
Genitivekliśitavataḥ kliśitavatoḥ kliśitavatām
Locativekliśitavati kliśitavatoḥ kliśitavatsu

Compound kliśitavat -

Adverb -kliśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria