Declension table of ?kleśitavatī

Deva

FeminineSingularDualPlural
Nominativekleśitavatī kleśitavatyau kleśitavatyaḥ
Vocativekleśitavati kleśitavatyau kleśitavatyaḥ
Accusativekleśitavatīm kleśitavatyau kleśitavatīḥ
Instrumentalkleśitavatyā kleśitavatībhyām kleśitavatībhiḥ
Dativekleśitavatyai kleśitavatībhyām kleśitavatībhyaḥ
Ablativekleśitavatyāḥ kleśitavatībhyām kleśitavatībhyaḥ
Genitivekleśitavatyāḥ kleśitavatyoḥ kleśitavatīnām
Locativekleśitavatyām kleśitavatyoḥ kleśitavatīṣu

Compound kleśitavati - kleśitavatī -

Adverb -kleśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria