Declension table of ?kliśitā

Deva

FeminineSingularDualPlural
Nominativekliśitā kliśite kliśitāḥ
Vocativekliśite kliśite kliśitāḥ
Accusativekliśitām kliśite kliśitāḥ
Instrumentalkliśitayā kliśitābhyām kliśitābhiḥ
Dativekliśitāyai kliśitābhyām kliśitābhyaḥ
Ablativekliśitāyāḥ kliśitābhyām kliśitābhyaḥ
Genitivekliśitāyāḥ kliśitayoḥ kliśitānām
Locativekliśitāyām kliśitayoḥ kliśitāsu

Adverb -kliśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria