Conjugation tables of kaṇva

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkaṇvāye kaṇvāyāvahe kaṇvāyāmahe
Secondkaṇvāyase kaṇvāyethe kaṇvāyadhve
Thirdkaṇvāyate kaṇvāyete kaṇvāyante


Imperfect

MiddleSingularDualPlural
Firstakaṇvāye akaṇvāyāvahi akaṇvāyāmahi
Secondakaṇvāyathāḥ akaṇvāyethām akaṇvāyadhvam
Thirdakaṇvāyata akaṇvāyetām akaṇvāyanta


Optative

MiddleSingularDualPlural
Firstkaṇvāyeya kaṇvāyevahi kaṇvāyemahi
Secondkaṇvāyethāḥ kaṇvāyeyāthām kaṇvāyedhvam
Thirdkaṇvāyeta kaṇvāyeyātām kaṇvāyeran


Imperative

MiddleSingularDualPlural
Firstkaṇvāyai kaṇvāyāvahai kaṇvāyāmahai
Secondkaṇvāyasva kaṇvāyethām kaṇvāyadhvam
Thirdkaṇvāyatām kaṇvāyetām kaṇvāyantām


Future

ActiveSingularDualPlural
Firstkaṇvāyiṣyāmi kaṇvāyiṣyāvaḥ kaṇvāyiṣyāmaḥ
Secondkaṇvāyiṣyasi kaṇvāyiṣyathaḥ kaṇvāyiṣyatha
Thirdkaṇvāyiṣyati kaṇvāyiṣyataḥ kaṇvāyiṣyanti


MiddleSingularDualPlural
Firstkaṇvāyiṣye kaṇvāyiṣyāvahe kaṇvāyiṣyāmahe
Secondkaṇvāyiṣyase kaṇvāyiṣyethe kaṇvāyiṣyadhve
Thirdkaṇvāyiṣyate kaṇvāyiṣyete kaṇvāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṇvāyitāsmi kaṇvāyitāsvaḥ kaṇvāyitāsmaḥ
Secondkaṇvāyitāsi kaṇvāyitāsthaḥ kaṇvāyitāstha
Thirdkaṇvāyitā kaṇvāyitārau kaṇvāyitāraḥ

Participles

Past Passive Participle
kaṇvita m. n. kaṇvitā f.

Past Active Participle
kaṇvitavat m. n. kaṇvitavatī f.

Present Middle Participle
kaṇvāyamāna m. n. kaṇvāyamānā f.

Future Active Participle
kaṇvāyiṣyat m. n. kaṇvāyiṣyantī f.

Future Middle Participle
kaṇvāyiṣyamāṇa m. n. kaṇvāyiṣyamāṇā f.

Future Passive Participle
kaṇvāyitavya m. n. kaṇvāyitavyā f.

Indeclinable forms

Infinitive
kaṇvāyitum

Absolutive
kaṇvāyitvā

Periphrastic Perfect
kaṇvāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria