Declension table of ?kaṇvāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaṇvāyiṣyamāṇam kaṇvāyiṣyamāṇe kaṇvāyiṣyamāṇāni
Vocativekaṇvāyiṣyamāṇa kaṇvāyiṣyamāṇe kaṇvāyiṣyamāṇāni
Accusativekaṇvāyiṣyamāṇam kaṇvāyiṣyamāṇe kaṇvāyiṣyamāṇāni
Instrumentalkaṇvāyiṣyamāṇena kaṇvāyiṣyamāṇābhyām kaṇvāyiṣyamāṇaiḥ
Dativekaṇvāyiṣyamāṇāya kaṇvāyiṣyamāṇābhyām kaṇvāyiṣyamāṇebhyaḥ
Ablativekaṇvāyiṣyamāṇāt kaṇvāyiṣyamāṇābhyām kaṇvāyiṣyamāṇebhyaḥ
Genitivekaṇvāyiṣyamāṇasya kaṇvāyiṣyamāṇayoḥ kaṇvāyiṣyamāṇānām
Locativekaṇvāyiṣyamāṇe kaṇvāyiṣyamāṇayoḥ kaṇvāyiṣyamāṇeṣu

Compound kaṇvāyiṣyamāṇa -

Adverb -kaṇvāyiṣyamāṇam -kaṇvāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria