तिङन्तावली कण्व

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकण्वायते कण्वायेते कण्वायन्ते
मध्यमकण्वायसे कण्वायेथे कण्वायध्वे
उत्तमकण्वाये कण्वायावहे कण्वायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकण्वायत अकण्वायेताम् अकण्वायन्त
मध्यमअकण्वायथाः अकण्वायेथाम् अकण्वायध्वम्
उत्तमअकण्वाये अकण्वायावहि अकण्वायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकण्वायेत कण्वायेयाताम् कण्वायेरन्
मध्यमकण्वायेथाः कण्वायेयाथाम् कण्वायेध्वम्
उत्तमकण्वायेय कण्वायेवहि कण्वायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकण्वायताम् कण्वायेताम् कण्वायन्ताम्
मध्यमकण्वायस्व कण्वायेथाम् कण्वायध्वम्
उत्तमकण्वायै कण्वायावहै कण्वायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकण्वायिष्यति कण्वायिष्यतः कण्वायिष्यन्ति
मध्यमकण्वायिष्यसि कण्वायिष्यथः कण्वायिष्यथ
उत्तमकण्वायिष्यामि कण्वायिष्यावः कण्वायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकण्वायिष्यते कण्वायिष्येते कण्वायिष्यन्ते
मध्यमकण्वायिष्यसे कण्वायिष्येथे कण्वायिष्यध्वे
उत्तमकण्वायिष्ये कण्वायिष्यावहे कण्वायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकण्वायिता कण्वायितारौ कण्वायितारः
मध्यमकण्वायितासि कण्वायितास्थः कण्वायितास्थ
उत्तमकण्वायितास्मि कण्वायितास्वः कण्वायितास्मः

कृदन्त

क्त
कण्वित m. n. कण्विता f.

क्तवतु
कण्वितवत् m. n. कण्वितवती f.

शानच्
कण्वायमान m. n. कण्वायमाना f.

लुडादेश पर
कण्वायिष्यत् m. n. कण्वायिष्यन्ती f.

लुडादेश आत्म
कण्वायिष्यमाण m. n. कण्वायिष्यमाणा f.

तव्य
कण्वायितव्य m. n. कण्वायितव्या f.

अव्यय

तुमुन्
कण्वायितुम्

क्त्वा
कण्वायित्वा

लिट्
कण्वायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria