Declension table of ?kaṇvāyamāna

Deva

MasculineSingularDualPlural
Nominativekaṇvāyamānaḥ kaṇvāyamānau kaṇvāyamānāḥ
Vocativekaṇvāyamāna kaṇvāyamānau kaṇvāyamānāḥ
Accusativekaṇvāyamānam kaṇvāyamānau kaṇvāyamānān
Instrumentalkaṇvāyamānena kaṇvāyamānābhyām kaṇvāyamānaiḥ kaṇvāyamānebhiḥ
Dativekaṇvāyamānāya kaṇvāyamānābhyām kaṇvāyamānebhyaḥ
Ablativekaṇvāyamānāt kaṇvāyamānābhyām kaṇvāyamānebhyaḥ
Genitivekaṇvāyamānasya kaṇvāyamānayoḥ kaṇvāyamānānām
Locativekaṇvāyamāne kaṇvāyamānayoḥ kaṇvāyamāneṣu

Compound kaṇvāyamāna -

Adverb -kaṇvāyamānam -kaṇvāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria