Declension table of ?kaṇvāyitavya

Deva

MasculineSingularDualPlural
Nominativekaṇvāyitavyaḥ kaṇvāyitavyau kaṇvāyitavyāḥ
Vocativekaṇvāyitavya kaṇvāyitavyau kaṇvāyitavyāḥ
Accusativekaṇvāyitavyam kaṇvāyitavyau kaṇvāyitavyān
Instrumentalkaṇvāyitavyena kaṇvāyitavyābhyām kaṇvāyitavyaiḥ kaṇvāyitavyebhiḥ
Dativekaṇvāyitavyāya kaṇvāyitavyābhyām kaṇvāyitavyebhyaḥ
Ablativekaṇvāyitavyāt kaṇvāyitavyābhyām kaṇvāyitavyebhyaḥ
Genitivekaṇvāyitavyasya kaṇvāyitavyayoḥ kaṇvāyitavyānām
Locativekaṇvāyitavye kaṇvāyitavyayoḥ kaṇvāyitavyeṣu

Compound kaṇvāyitavya -

Adverb -kaṇvāyitavyam -kaṇvāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria