Declension table of ?kaṇvita

Deva

NeuterSingularDualPlural
Nominativekaṇvitam kaṇvite kaṇvitāni
Vocativekaṇvita kaṇvite kaṇvitāni
Accusativekaṇvitam kaṇvite kaṇvitāni
Instrumentalkaṇvitena kaṇvitābhyām kaṇvitaiḥ
Dativekaṇvitāya kaṇvitābhyām kaṇvitebhyaḥ
Ablativekaṇvitāt kaṇvitābhyām kaṇvitebhyaḥ
Genitivekaṇvitasya kaṇvitayoḥ kaṇvitānām
Locativekaṇvite kaṇvitayoḥ kaṇviteṣu

Compound kaṇvita -

Adverb -kaṇvitam -kaṇvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria