Declension table of ?kaṇvāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṇvāyiṣyamāṇā kaṇvāyiṣyamāṇe kaṇvāyiṣyamāṇāḥ
Vocativekaṇvāyiṣyamāṇe kaṇvāyiṣyamāṇe kaṇvāyiṣyamāṇāḥ
Accusativekaṇvāyiṣyamāṇām kaṇvāyiṣyamāṇe kaṇvāyiṣyamāṇāḥ
Instrumentalkaṇvāyiṣyamāṇayā kaṇvāyiṣyamāṇābhyām kaṇvāyiṣyamāṇābhiḥ
Dativekaṇvāyiṣyamāṇāyai kaṇvāyiṣyamāṇābhyām kaṇvāyiṣyamāṇābhyaḥ
Ablativekaṇvāyiṣyamāṇāyāḥ kaṇvāyiṣyamāṇābhyām kaṇvāyiṣyamāṇābhyaḥ
Genitivekaṇvāyiṣyamāṇāyāḥ kaṇvāyiṣyamāṇayoḥ kaṇvāyiṣyamāṇānām
Locativekaṇvāyiṣyamāṇāyām kaṇvāyiṣyamāṇayoḥ kaṇvāyiṣyamāṇāsu

Adverb -kaṇvāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria