Declension table of ?kaṇvitavat

Deva

MasculineSingularDualPlural
Nominativekaṇvitavān kaṇvitavantau kaṇvitavantaḥ
Vocativekaṇvitavan kaṇvitavantau kaṇvitavantaḥ
Accusativekaṇvitavantam kaṇvitavantau kaṇvitavataḥ
Instrumentalkaṇvitavatā kaṇvitavadbhyām kaṇvitavadbhiḥ
Dativekaṇvitavate kaṇvitavadbhyām kaṇvitavadbhyaḥ
Ablativekaṇvitavataḥ kaṇvitavadbhyām kaṇvitavadbhyaḥ
Genitivekaṇvitavataḥ kaṇvitavatoḥ kaṇvitavatām
Locativekaṇvitavati kaṇvitavatoḥ kaṇvitavatsu

Compound kaṇvitavat -

Adverb -kaṇvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria