Declension table of ?kaṇvāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṇvāyiṣyantī kaṇvāyiṣyantyau kaṇvāyiṣyantyaḥ
Vocativekaṇvāyiṣyanti kaṇvāyiṣyantyau kaṇvāyiṣyantyaḥ
Accusativekaṇvāyiṣyantīm kaṇvāyiṣyantyau kaṇvāyiṣyantīḥ
Instrumentalkaṇvāyiṣyantyā kaṇvāyiṣyantībhyām kaṇvāyiṣyantībhiḥ
Dativekaṇvāyiṣyantyai kaṇvāyiṣyantībhyām kaṇvāyiṣyantībhyaḥ
Ablativekaṇvāyiṣyantyāḥ kaṇvāyiṣyantībhyām kaṇvāyiṣyantībhyaḥ
Genitivekaṇvāyiṣyantyāḥ kaṇvāyiṣyantyoḥ kaṇvāyiṣyantīnām
Locativekaṇvāyiṣyantyām kaṇvāyiṣyantyoḥ kaṇvāyiṣyantīṣu

Compound kaṇvāyiṣyanti - kaṇvāyiṣyantī -

Adverb -kaṇvāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria