Declension table of ?kaṇvāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṇvāyiṣyamāṇaḥ kaṇvāyiṣyamāṇau kaṇvāyiṣyamāṇāḥ
Vocativekaṇvāyiṣyamāṇa kaṇvāyiṣyamāṇau kaṇvāyiṣyamāṇāḥ
Accusativekaṇvāyiṣyamāṇam kaṇvāyiṣyamāṇau kaṇvāyiṣyamāṇān
Instrumentalkaṇvāyiṣyamāṇena kaṇvāyiṣyamāṇābhyām kaṇvāyiṣyamāṇaiḥ kaṇvāyiṣyamāṇebhiḥ
Dativekaṇvāyiṣyamāṇāya kaṇvāyiṣyamāṇābhyām kaṇvāyiṣyamāṇebhyaḥ
Ablativekaṇvāyiṣyamāṇāt kaṇvāyiṣyamāṇābhyām kaṇvāyiṣyamāṇebhyaḥ
Genitivekaṇvāyiṣyamāṇasya kaṇvāyiṣyamāṇayoḥ kaṇvāyiṣyamāṇānām
Locativekaṇvāyiṣyamāṇe kaṇvāyiṣyamāṇayoḥ kaṇvāyiṣyamāṇeṣu

Compound kaṇvāyiṣyamāṇa -

Adverb -kaṇvāyiṣyamāṇam -kaṇvāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria