Conjugation tables of īr

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstīre īrvahe īrmahe
Secondīrṣe īrāthe īrdhve
Thirdīrte īrāte īrate


PassiveSingularDualPlural
Firstīrye īryāvahe īryāmahe
Secondīryase īryethe īryadhve
Thirdīryate īryete īryante


Imperfect

MiddleSingularDualPlural
Firstairi airvahi airmahi
Secondairthāḥ airāthām airdhvam
Thirdairta airātām airata


PassiveSingularDualPlural
Firstairye airyāvahi airyāmahi
Secondairyathāḥ airyethām airyadhvam
Thirdairyata airyetām airyanta


Optative

MiddleSingularDualPlural
Firstīrīya īrīvahi īrīmahi
Secondīrīthāḥ īrīyāthām īrīdhvam
Thirdīrīta īrīyātām īrīran


PassiveSingularDualPlural
Firstīryeya īryevahi īryemahi
Secondīryethāḥ īryeyāthām īryedhvam
Thirdīryeta īryeyātām īryeran


Imperative

MiddleSingularDualPlural
Firstīrai īrāvahai īrāmahai
Secondīrṣva īrāthām īrdhvam
Thirdīrtām īrātām īratām


PassiveSingularDualPlural
Firstīryai īryāvahai īryāmahai
Secondīryasva īryethām īryadhvam
Thirdīryatām īryetām īryantām


Future

MiddleSingularDualPlural
Firstīriṣye īriṣyāvahe īriṣyāmahe
Secondīriṣyase īriṣyethe īriṣyadhve
Thirdīriṣyate īriṣyete īriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstīritāsmi īritāsvaḥ īritāsmaḥ
Secondīritāsi īritāsthaḥ īritāstha
Thirdīritā īritārau īritāraḥ


Perfect

MiddleSingularDualPlural
Firstīre īrivahe īrimahe
Secondīriṣe īrāthe īridhve
Thirdīre īrāte īrire


Benedictive

ActiveSingularDualPlural
Firstīryāsam īryāsva īryāsma
Secondīryāḥ īryāstam īryāsta
Thirdīryāt īryāstām īryāsuḥ

Participles

Past Passive Participle
īrṇa m. n. īrṇā f.

Past Active Participle
īrṇavat m. n. īrṇavatī f.

Present Middle Participle
īrāṇa m. n. īrāṇā f.

Present Passive Participle
īryamāṇa m. n. īryamāṇā f.

Future Middle Participle
īriṣyamāṇa m. n. īriṣyamāṇā f.

Future Passive Participle
īritavya m. n. īritavyā f.

Future Passive Participle
īrya m. n. īryā f.

Future Passive Participle
īraṇīya m. n. īraṇīyā f.

Perfect Middle Participle
īrāṇa m. n. īrāṇā f.

Indeclinable forms

Infinitive
īritum

Absolutive
īrtvā

Absolutive
-īrya

Periphrastic Perfect
īrām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstīrayāmi īrayāvaḥ īrayāmaḥ
Secondīrayasi īrayathaḥ īrayatha
Thirdīrayati īrayataḥ īrayanti


MiddleSingularDualPlural
Firstīraye īrayāvahe īrayāmahe
Secondīrayase īrayethe īrayadhve
Thirdīrayate īrayete īrayante


PassiveSingularDualPlural
Firstīrye īryāvahe īryāmahe
Secondīryase īryethe īryadhve
Thirdīryate īryete īryante


Imperfect

ActiveSingularDualPlural
Firstairayam airayāva airayāma
Secondairayaḥ airayatam airayata
Thirdairayat airayatām airayan


MiddleSingularDualPlural
Firstairaye airayāvahi airayāmahi
Secondairayathāḥ airayethām airayadhvam
Thirdairayata airayetām airayanta


PassiveSingularDualPlural
Firstairye airyāvahi airyāmahi
Secondairyathāḥ airyethām airyadhvam
Thirdairyata airyetām airyanta


Optative

ActiveSingularDualPlural
Firstīrayeyam īrayeva īrayema
Secondīrayeḥ īrayetam īrayeta
Thirdīrayet īrayetām īrayeyuḥ


MiddleSingularDualPlural
Firstīrayeya īrayevahi īrayemahi
Secondīrayethāḥ īrayeyāthām īrayedhvam
Thirdīrayeta īrayeyātām īrayeran


PassiveSingularDualPlural
Firstīryeya īryevahi īryemahi
Secondīryethāḥ īryeyāthām īryedhvam
Thirdīryeta īryeyātām īryeran


Imperative

ActiveSingularDualPlural
Firstīrayāṇi īrayāva īrayāma
Secondīraya īrayatam īrayata
Thirdīrayatu īrayatām īrayantu


MiddleSingularDualPlural
Firstīrayai īrayāvahai īrayāmahai
Secondīrayasva īrayethām īrayadhvam
Thirdīrayatām īrayetām īrayantām


PassiveSingularDualPlural
Firstīryai īryāvahai īryāmahai
Secondīryasva īryethām īryadhvam
Thirdīryatām īryetām īryantām


Future

ActiveSingularDualPlural
Firstīrayiṣyāmi īrayiṣyāvaḥ īrayiṣyāmaḥ
Secondīrayiṣyasi īrayiṣyathaḥ īrayiṣyatha
Thirdīrayiṣyati īrayiṣyataḥ īrayiṣyanti


MiddleSingularDualPlural
Firstīrayiṣye īrayiṣyāvahe īrayiṣyāmahe
Secondīrayiṣyase īrayiṣyethe īrayiṣyadhve
Thirdīrayiṣyate īrayiṣyete īrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstīrayitāsmi īrayitāsvaḥ īrayitāsmaḥ
Secondīrayitāsi īrayitāsthaḥ īrayitāstha
Thirdīrayitā īrayitārau īrayitāraḥ

Participles

Past Passive Participle
īrita m. n. īritā f.

Past Active Participle
īritavat m. n. īritavatī f.

Present Active Participle
īrayat m. n. īrayantī f.

Present Middle Participle
īrayamāṇa m. n. īrayamāṇā f.

Present Passive Participle
īryamāṇa m. n. īryamāṇā f.

Future Active Participle
īrayiṣyat m. n. īrayiṣyantī f.

Future Middle Participle
īrayiṣyamāṇa m. n. īrayiṣyamāṇā f.

Future Passive Participle
īrya m. n. īryā f.

Future Passive Participle
īraṇīya m. n. īraṇīyā f.

Future Passive Participle
īrayitavya m. n. īrayitavyā f.

Indeclinable forms

Infinitive
īrayitum

Absolutive
īrayitvā

Absolutive
-īrya

Periphrastic Perfect
īrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria