Declension table of ?īrayamāṇa

Deva

MasculineSingularDualPlural
Nominativeīrayamāṇaḥ īrayamāṇau īrayamāṇāḥ
Vocativeīrayamāṇa īrayamāṇau īrayamāṇāḥ
Accusativeīrayamāṇam īrayamāṇau īrayamāṇān
Instrumentalīrayamāṇena īrayamāṇābhyām īrayamāṇaiḥ īrayamāṇebhiḥ
Dativeīrayamāṇāya īrayamāṇābhyām īrayamāṇebhyaḥ
Ablativeīrayamāṇāt īrayamāṇābhyām īrayamāṇebhyaḥ
Genitiveīrayamāṇasya īrayamāṇayoḥ īrayamāṇānām
Locativeīrayamāṇe īrayamāṇayoḥ īrayamāṇeṣu

Compound īrayamāṇa -

Adverb -īrayamāṇam -īrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria