Declension table of ?īritavat

Deva

MasculineSingularDualPlural
Nominativeīritavān īritavantau īritavantaḥ
Vocativeīritavan īritavantau īritavantaḥ
Accusativeīritavantam īritavantau īritavataḥ
Instrumentalīritavatā īritavadbhyām īritavadbhiḥ
Dativeīritavate īritavadbhyām īritavadbhyaḥ
Ablativeīritavataḥ īritavadbhyām īritavadbhyaḥ
Genitiveīritavataḥ īritavatoḥ īritavatām
Locativeīritavati īritavatoḥ īritavatsu

Compound īritavat -

Adverb -īritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria