Declension table of ?īrṇavat

Deva

MasculineSingularDualPlural
Nominativeīrṇavān īrṇavantau īrṇavantaḥ
Vocativeīrṇavan īrṇavantau īrṇavantaḥ
Accusativeīrṇavantam īrṇavantau īrṇavataḥ
Instrumentalīrṇavatā īrṇavadbhyām īrṇavadbhiḥ
Dativeīrṇavate īrṇavadbhyām īrṇavadbhyaḥ
Ablativeīrṇavataḥ īrṇavadbhyām īrṇavadbhyaḥ
Genitiveīrṇavataḥ īrṇavatoḥ īrṇavatām
Locativeīrṇavati īrṇavatoḥ īrṇavatsu

Compound īrṇavat -

Adverb -īrṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria