Declension table of ?īrṇavat

Deva

NeuterSingularDualPlural
Nominativeīrṇavat īrṇavantī īrṇavatī īrṇavanti
Vocativeīrṇavat īrṇavantī īrṇavatī īrṇavanti
Accusativeīrṇavat īrṇavantī īrṇavatī īrṇavanti
Instrumentalīrṇavatā īrṇavadbhyām īrṇavadbhiḥ
Dativeīrṇavate īrṇavadbhyām īrṇavadbhyaḥ
Ablativeīrṇavataḥ īrṇavadbhyām īrṇavadbhyaḥ
Genitiveīrṇavataḥ īrṇavatoḥ īrṇavatām
Locativeīrṇavati īrṇavatoḥ īrṇavatsu

Adverb -īrṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria