Declension table of ?īrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeīrayiṣyantī īrayiṣyantyau īrayiṣyantyaḥ
Vocativeīrayiṣyanti īrayiṣyantyau īrayiṣyantyaḥ
Accusativeīrayiṣyantīm īrayiṣyantyau īrayiṣyantīḥ
Instrumentalīrayiṣyantyā īrayiṣyantībhyām īrayiṣyantībhiḥ
Dativeīrayiṣyantyai īrayiṣyantībhyām īrayiṣyantībhyaḥ
Ablativeīrayiṣyantyāḥ īrayiṣyantībhyām īrayiṣyantībhyaḥ
Genitiveīrayiṣyantyāḥ īrayiṣyantyoḥ īrayiṣyantīnām
Locativeīrayiṣyantyām īrayiṣyantyoḥ īrayiṣyantīṣu

Compound īrayiṣyanti - īrayiṣyantī -

Adverb -īrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria