तिङन्तावली ईर्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमईर्ते ईराते ईरते
मध्यमईर्षे ईराथे ईर्ध्वे
उत्तमईरे ईर्वहे ईर्महे


कर्मणिएकद्विबहु
प्रथमईर्यते ईर्येते ईर्यन्ते
मध्यमईर्यसे ईर्येथे ईर्यध्वे
उत्तमईर्ये ईर्यावहे ईर्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऐर्त ऐराताम् ऐरत
मध्यमऐर्थाः ऐराथाम् ऐर्ध्वम्
उत्तमऐरि ऐर्वहि ऐर्महि


कर्मणिएकद्विबहु
प्रथमऐर्यत ऐर्येताम् ऐर्यन्त
मध्यमऐर्यथाः ऐर्येथाम् ऐर्यध्वम्
उत्तमऐर्ये ऐर्यावहि ऐर्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमईरीत ईरीयाताम् ईरीरन्
मध्यमईरीथाः ईरीयाथाम् ईरीध्वम्
उत्तमईरीय ईरीवहि ईरीमहि


कर्मणिएकद्विबहु
प्रथमईर्येत ईर्येयाताम् ईर्येरन्
मध्यमईर्येथाः ईर्येयाथाम् ईर्येध्वम्
उत्तमईर्येय ईर्येवहि ईर्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमईर्ताम् ईराताम् ईरताम्
मध्यमईर्ष्व ईराथाम् ईर्ध्वम्
उत्तमईरै ईरावहै ईरामहै


कर्मणिएकद्विबहु
प्रथमईर्यताम् ईर्येताम् ईर्यन्ताम्
मध्यमईर्यस्व ईर्येथाम् ईर्यध्वम्
उत्तमईर्यै ईर्यावहै ईर्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमईरिष्यते ईरिष्येते ईरिष्यन्ते
मध्यमईरिष्यसे ईरिष्येथे ईरिष्यध्वे
उत्तमईरिष्ये ईरिष्यावहे ईरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईरिता ईरितारौ ईरितारः
मध्यमईरितासि ईरितास्थः ईरितास्थ
उत्तमईरितास्मि ईरितास्वः ईरितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमईरे ईराते ईरिरे
मध्यमईरिषे ईराथे ईरिध्वे
उत्तमईरे ईरिवहे ईरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईर्यात् ईर्यास्ताम् ईर्यासुः
मध्यमईर्याः ईर्यास्तम् ईर्यास्त
उत्तमईर्यासम् ईर्यास्व ईर्यास्म

कृदन्त

क्त
ईर्ण m. n. ईर्णा f.

क्तवतु
ईर्णवत् m. n. ईर्णवती f.

शानच्
ईराण m. n. ईराणा f.

शानच् कर्मणि
ईर्यमाण m. n. ईर्यमाणा f.

लुडादेश आत्म
ईरिष्यमाण m. n. ईरिष्यमाणा f.

तव्य
ईरितव्य m. n. ईरितव्या f.

यत्
ईर्य m. n. ईर्या f.

अनीयर्
ईरणीय m. n. ईरणीया f.

लिडादेश आत्म
ईराण m. n. ईराणा f.

अव्यय

तुमुन्
ईरितुम्

क्त्वा
ईर्त्वा

ल्यप्
॰ईर्य

लिट्
ईराम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमईरयति ईरयतः ईरयन्ति
मध्यमईरयसि ईरयथः ईरयथ
उत्तमईरयामि ईरयावः ईरयामः


आत्मनेपदेएकद्विबहु
प्रथमईरयते ईरयेते ईरयन्ते
मध्यमईरयसे ईरयेथे ईरयध्वे
उत्तमईरये ईरयावहे ईरयामहे


कर्मणिएकद्विबहु
प्रथमईर्यते ईर्येते ईर्यन्ते
मध्यमईर्यसे ईर्येथे ईर्यध्वे
उत्तमईर्ये ईर्यावहे ईर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐरयत् ऐरयताम् ऐरयन्
मध्यमऐरयः ऐरयतम् ऐरयत
उत्तमऐरयम् ऐरयाव ऐरयाम


आत्मनेपदेएकद्विबहु
प्रथमऐरयत ऐरयेताम् ऐरयन्त
मध्यमऐरयथाः ऐरयेथाम् ऐरयध्वम्
उत्तमऐरये ऐरयावहि ऐरयामहि


कर्मणिएकद्विबहु
प्रथमऐर्यत ऐर्येताम् ऐर्यन्त
मध्यमऐर्यथाः ऐर्येथाम् ऐर्यध्वम्
उत्तमऐर्ये ऐर्यावहि ऐर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमईरयेत् ईरयेताम् ईरयेयुः
मध्यमईरयेः ईरयेतम् ईरयेत
उत्तमईरयेयम् ईरयेव ईरयेम


आत्मनेपदेएकद्विबहु
प्रथमईरयेत ईरयेयाताम् ईरयेरन्
मध्यमईरयेथाः ईरयेयाथाम् ईरयेध्वम्
उत्तमईरयेय ईरयेवहि ईरयेमहि


कर्मणिएकद्विबहु
प्रथमईर्येत ईर्येयाताम् ईर्येरन्
मध्यमईर्येथाः ईर्येयाथाम् ईर्येध्वम्
उत्तमईर्येय ईर्येवहि ईर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमईरयतु ईरयताम् ईरयन्तु
मध्यमईरय ईरयतम् ईरयत
उत्तमईरयाणि ईरयाव ईरयाम


आत्मनेपदेएकद्विबहु
प्रथमईरयताम् ईरयेताम् ईरयन्ताम्
मध्यमईरयस्व ईरयेथाम् ईरयध्वम्
उत्तमईरयै ईरयावहै ईरयामहै


कर्मणिएकद्विबहु
प्रथमईर्यताम् ईर्येताम् ईर्यन्ताम्
मध्यमईर्यस्व ईर्येथाम् ईर्यध्वम्
उत्तमईर्यै ईर्यावहै ईर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमईरयिष्यति ईरयिष्यतः ईरयिष्यन्ति
मध्यमईरयिष्यसि ईरयिष्यथः ईरयिष्यथ
उत्तमईरयिष्यामि ईरयिष्यावः ईरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमईरयिष्यते ईरयिष्येते ईरयिष्यन्ते
मध्यमईरयिष्यसे ईरयिष्येथे ईरयिष्यध्वे
उत्तमईरयिष्ये ईरयिष्यावहे ईरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईरयिता ईरयितारौ ईरयितारः
मध्यमईरयितासि ईरयितास्थः ईरयितास्थ
उत्तमईरयितास्मि ईरयितास्वः ईरयितास्मः

कृदन्त

क्त
ईरित m. n. ईरिता f.

क्तवतु
ईरितवत् m. n. ईरितवती f.

शतृ
ईरयत् m. n. ईरयन्ती f.

शानच्
ईरयमाण m. n. ईरयमाणा f.

शानच् कर्मणि
ईर्यमाण m. n. ईर्यमाणा f.

लुडादेश पर
ईरयिष्यत् m. n. ईरयिष्यन्ती f.

लुडादेश आत्म
ईरयिष्यमाण m. n. ईरयिष्यमाणा f.

यत्
ईर्य m. n. ईर्या f.

अनीयर्
ईरणीय m. n. ईरणीया f.

तव्य
ईरयितव्य m. n. ईरयितव्या f.

अव्यय

तुमुन्
ईरयितुम्

क्त्वा
ईरयित्वा

ल्यप्
॰ईर्य

लिट्
ईरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria