Declension table of ?īryamāṇa

Deva

MasculineSingularDualPlural
Nominativeīryamāṇaḥ īryamāṇau īryamāṇāḥ
Vocativeīryamāṇa īryamāṇau īryamāṇāḥ
Accusativeīryamāṇam īryamāṇau īryamāṇān
Instrumentalīryamāṇena īryamāṇābhyām īryamāṇaiḥ īryamāṇebhiḥ
Dativeīryamāṇāya īryamāṇābhyām īryamāṇebhyaḥ
Ablativeīryamāṇāt īryamāṇābhyām īryamāṇebhyaḥ
Genitiveīryamāṇasya īryamāṇayoḥ īryamāṇānām
Locativeīryamāṇe īryamāṇayoḥ īryamāṇeṣu

Compound īryamāṇa -

Adverb -īryamāṇam -īryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria