Declension table of ?īriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīriṣyamāṇaḥ īriṣyamāṇau īriṣyamāṇāḥ
Vocativeīriṣyamāṇa īriṣyamāṇau īriṣyamāṇāḥ
Accusativeīriṣyamāṇam īriṣyamāṇau īriṣyamāṇān
Instrumentalīriṣyamāṇena īriṣyamāṇābhyām īriṣyamāṇaiḥ īriṣyamāṇebhiḥ
Dativeīriṣyamāṇāya īriṣyamāṇābhyām īriṣyamāṇebhyaḥ
Ablativeīriṣyamāṇāt īriṣyamāṇābhyām īriṣyamāṇebhyaḥ
Genitiveīriṣyamāṇasya īriṣyamāṇayoḥ īriṣyamāṇānām
Locativeīriṣyamāṇe īriṣyamāṇayoḥ īriṣyamāṇeṣu

Compound īriṣyamāṇa -

Adverb -īriṣyamāṇam -īriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria