Declension table of ?īriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīriṣyamāṇā īriṣyamāṇe īriṣyamāṇāḥ
Vocativeīriṣyamāṇe īriṣyamāṇe īriṣyamāṇāḥ
Accusativeīriṣyamāṇām īriṣyamāṇe īriṣyamāṇāḥ
Instrumentalīriṣyamāṇayā īriṣyamāṇābhyām īriṣyamāṇābhiḥ
Dativeīriṣyamāṇāyai īriṣyamāṇābhyām īriṣyamāṇābhyaḥ
Ablativeīriṣyamāṇāyāḥ īriṣyamāṇābhyām īriṣyamāṇābhyaḥ
Genitiveīriṣyamāṇāyāḥ īriṣyamāṇayoḥ īriṣyamāṇānām
Locativeīriṣyamāṇāyām īriṣyamāṇayoḥ īriṣyamāṇāsu

Adverb -īriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria