Conjugation tables of hṛ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjiharmi jihṛvaḥ jihṛmaḥ
Secondjiharṣi jihṛthaḥ jihṛtha
Thirdjiharti jihṛtaḥ jihrati


MiddleSingularDualPlural
Firstjihre jihṛvahe jihṛmahe
Secondjihṛṣe jihrāthe jihṛdhve
Thirdjihṛte jihrāte jihrate


PassiveSingularDualPlural
Firsthriye hriyāvahe hriyāmahe
Secondhriyase hriyethe hriyadhve
Thirdhriyate hriyete hriyante


Imperfect

ActiveSingularDualPlural
Firstajiharam ajihṛva ajihṛma
Secondajihaḥ ajihṛtam ajihṛta
Thirdajihaḥ ajihṛtām ajiharuḥ


MiddleSingularDualPlural
Firstajihri ajihṛvahi ajihṛmahi
Secondajihṛthāḥ ajihrāthām ajihṛdhvam
Thirdajihṛta ajihrātām ajihrata


PassiveSingularDualPlural
Firstahriye ahriyāvahi ahriyāmahi
Secondahriyathāḥ ahriyethām ahriyadhvam
Thirdahriyata ahriyetām ahriyanta


Optative

ActiveSingularDualPlural
Firstjihṛyām jihṛyāva jihṛyāma
Secondjihṛyāḥ jihṛyātam jihṛyāta
Thirdjihṛyāt jihṛyātām jihṛyuḥ


MiddleSingularDualPlural
Firstjihrīya jihrīvahi jihrīmahi
Secondjihrīthāḥ jihrīyāthām jihrīdhvam
Thirdjihrīta jihrīyātām jihrīran


PassiveSingularDualPlural
Firsthriyeya hriyevahi hriyemahi
Secondhriyethāḥ hriyeyāthām hriyedhvam
Thirdhriyeta hriyeyātām hriyeran


Imperative

ActiveSingularDualPlural
Firstjiharāṇi jiharāva jiharāma
Secondjihṛhi jihṛtam jihṛta
Thirdjihartu jihṛtām jihratu


MiddleSingularDualPlural
Firstjiharai jiharāvahai jiharāmahai
Secondjihṛṣva jihrāthām jihṛdhvam
Thirdjihṛtām jihrātām jihratām


PassiveSingularDualPlural
Firsthriyai hriyāvahai hriyāmahai
Secondhriyasva hriyethām hriyadhvam
Thirdhriyatām hriyetām hriyantām


Future

ActiveSingularDualPlural
Firsthariṣyāmi hariṣyāvaḥ hariṣyāmaḥ
Secondhariṣyasi hariṣyathaḥ hariṣyatha
Thirdhariṣyati hariṣyataḥ hariṣyanti


MiddleSingularDualPlural
Firsthariṣye hariṣyāvahe hariṣyāmahe
Secondhariṣyase hariṣyethe hariṣyadhve
Thirdhariṣyate hariṣyete hariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthartāsmi hartāsvaḥ hartāsmaḥ
Secondhartāsi hartāsthaḥ hartāstha
Thirdhartā hartārau hartāraḥ


Perfect

ActiveSingularDualPlural
Firstjahāra jahara jahṛva jahariva jahṛma jaharima
Secondjahartha jaharitha jahrathuḥ jahra
Thirdjahāra jahratuḥ jahruḥ


MiddleSingularDualPlural
Firstjahre jahrivahe jahṛvahe jahrimahe jahṛmahe
Secondjahriṣe jahṛṣe jahrāthe jahridhve jahṛdhve
Thirdjahre jahrāte jahrire


Benedictive

ActiveSingularDualPlural
Firsthriyāsam hriyāsva hriyāsma
Secondhriyāḥ hriyāstam hriyāsta
Thirdhriyāt hriyāstām hriyāsuḥ

Participles

Past Passive Participle
hṛta m. n. hṛtā f.

Past Active Participle
hṛtavat m. n. hṛtavatī f.

Present Active Participle
jihrat m. n. jihratī f.

Present Middle Participle
jihrāṇa m. n. jihrāṇā f.

Present Passive Participle
hriyamāṇa m. n. hriyamāṇā f.

Future Active Participle
hariṣyat m. n. hariṣyantī f.

Future Middle Participle
hariṣyamāṇa m. n. hariṣyamāṇā f.

Future Passive Participle
hartavya m. n. hartavyā f.

Future Passive Participle
hārya m. n. hāryā f.

Future Passive Participle
haraṇīya m. n. haraṇīyā f.

Perfect Active Participle
jahṛvas m. n. jahruṣī f.

Perfect Middle Participle
jahrāṇa m. n. jahrāṇā f.

Indeclinable forms

Infinitive
hartum

Absolutive
hṛtvā

Absolutive
-hṛtya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsthārayāmi hārayāvaḥ hārayāmaḥ
Secondhārayasi hārayathaḥ hārayatha
Thirdhārayati hārayataḥ hārayanti


MiddleSingularDualPlural
Firsthāraye hārayāvahe hārayāmahe
Secondhārayase hārayethe hārayadhve
Thirdhārayate hārayete hārayante


PassiveSingularDualPlural
Firsthārye hāryāvahe hāryāmahe
Secondhāryase hāryethe hāryadhve
Thirdhāryate hāryete hāryante


Imperfect

ActiveSingularDualPlural
Firstahārayam ahārayāva ahārayāma
Secondahārayaḥ ahārayatam ahārayata
Thirdahārayat ahārayatām ahārayan


MiddleSingularDualPlural
Firstahāraye ahārayāvahi ahārayāmahi
Secondahārayathāḥ ahārayethām ahārayadhvam
Thirdahārayata ahārayetām ahārayanta


PassiveSingularDualPlural
Firstahārye ahāryāvahi ahāryāmahi
Secondahāryathāḥ ahāryethām ahāryadhvam
Thirdahāryata ahāryetām ahāryanta


Optative

ActiveSingularDualPlural
Firsthārayeyam hārayeva hārayema
Secondhārayeḥ hārayetam hārayeta
Thirdhārayet hārayetām hārayeyuḥ


MiddleSingularDualPlural
Firsthārayeya hārayevahi hārayemahi
Secondhārayethāḥ hārayeyāthām hārayedhvam
Thirdhārayeta hārayeyātām hārayeran


PassiveSingularDualPlural
Firsthāryeya hāryevahi hāryemahi
Secondhāryethāḥ hāryeyāthām hāryedhvam
Thirdhāryeta hāryeyātām hāryeran


Imperative

ActiveSingularDualPlural
Firsthārayāṇi hārayāva hārayāma
Secondhāraya hārayatam hārayata
Thirdhārayatu hārayatām hārayantu


MiddleSingularDualPlural
Firsthārayai hārayāvahai hārayāmahai
Secondhārayasva hārayethām hārayadhvam
Thirdhārayatām hārayetām hārayantām


PassiveSingularDualPlural
Firsthāryai hāryāvahai hāryāmahai
Secondhāryasva hāryethām hāryadhvam
Thirdhāryatām hāryetām hāryantām


Future

ActiveSingularDualPlural
Firsthārayiṣyāmi hārayiṣyāvaḥ hārayiṣyāmaḥ
Secondhārayiṣyasi hārayiṣyathaḥ hārayiṣyatha
Thirdhārayiṣyati hārayiṣyataḥ hārayiṣyanti


MiddleSingularDualPlural
Firsthārayiṣye hārayiṣyāvahe hārayiṣyāmahe
Secondhārayiṣyase hārayiṣyethe hārayiṣyadhve
Thirdhārayiṣyate hārayiṣyete hārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthārayitāsmi hārayitāsvaḥ hārayitāsmaḥ
Secondhārayitāsi hārayitāsthaḥ hārayitāstha
Thirdhārayitā hārayitārau hārayitāraḥ

Participles

Past Passive Participle
hārita m. n. hāritā f.

Past Active Participle
hāritavat m. n. hāritavatī f.

Present Active Participle
hārayat m. n. hārayantī f.

Present Middle Participle
hārayamāṇa m. n. hārayamāṇā f.

Present Passive Participle
hāryamāṇa m. n. hāryamāṇā f.

Future Active Participle
hārayiṣyat m. n. hārayiṣyantī f.

Future Middle Participle
hārayiṣyamāṇa m. n. hārayiṣyamāṇā f.

Future Passive Participle
hārya m. n. hāryā f.

Future Passive Participle
hāraṇīya m. n. hāraṇīyā f.

Future Passive Participle
hārayitavya m. n. hārayitavyā f.

Indeclinable forms

Infinitive
hārayitum

Absolutive
hārayitvā

Absolutive
-hārya

Periphrastic Perfect
hārayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjihīrṣāmi jihīrṣāvaḥ jihīrṣāmaḥ
Secondjihīrṣasi jihīrṣathaḥ jihīrṣatha
Thirdjihīrṣati jihīrṣataḥ jihīrṣanti


PassiveSingularDualPlural
Firstjihīrṣye jihīrṣyāvahe jihīrṣyāmahe
Secondjihīrṣyase jihīrṣyethe jihīrṣyadhve
Thirdjihīrṣyate jihīrṣyete jihīrṣyante


Imperfect

ActiveSingularDualPlural
Firstajihīrṣam ajihīrṣāva ajihīrṣāma
Secondajihīrṣaḥ ajihīrṣatam ajihīrṣata
Thirdajihīrṣat ajihīrṣatām ajihīrṣan


PassiveSingularDualPlural
Firstajihīrṣye ajihīrṣyāvahi ajihīrṣyāmahi
Secondajihīrṣyathāḥ ajihīrṣyethām ajihīrṣyadhvam
Thirdajihīrṣyata ajihīrṣyetām ajihīrṣyanta


Optative

ActiveSingularDualPlural
Firstjihīrṣeyam jihīrṣeva jihīrṣema
Secondjihīrṣeḥ jihīrṣetam jihīrṣeta
Thirdjihīrṣet jihīrṣetām jihīrṣeyuḥ


PassiveSingularDualPlural
Firstjihīrṣyeya jihīrṣyevahi jihīrṣyemahi
Secondjihīrṣyethāḥ jihīrṣyeyāthām jihīrṣyedhvam
Thirdjihīrṣyeta jihīrṣyeyātām jihīrṣyeran


Imperative

ActiveSingularDualPlural
Firstjihīrṣāṇi jihīrṣāva jihīrṣāma
Secondjihīrṣa jihīrṣatam jihīrṣata
Thirdjihīrṣatu jihīrṣatām jihīrṣantu


PassiveSingularDualPlural
Firstjihīrṣyai jihīrṣyāvahai jihīrṣyāmahai
Secondjihīrṣyasva jihīrṣyethām jihīrṣyadhvam
Thirdjihīrṣyatām jihīrṣyetām jihīrṣyantām


Future

ActiveSingularDualPlural
Firstjihīrṣyāmi jihīrṣyāvaḥ jihīrṣyāmaḥ
Secondjihīrṣyasi jihīrṣyathaḥ jihīrṣyatha
Thirdjihīrṣyati jihīrṣyataḥ jihīrṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjihīrṣitāsmi jihīrṣitāsvaḥ jihīrṣitāsmaḥ
Secondjihīrṣitāsi jihīrṣitāsthaḥ jihīrṣitāstha
Thirdjihīrṣitā jihīrṣitārau jihīrṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijihīrṣa jijihīrṣiva jijihīrṣima
Secondjijihīrṣitha jijihīrṣathuḥ jijihīrṣa
Thirdjijihīrṣa jijihīrṣatuḥ jijihīrṣuḥ

Participles

Past Passive Participle
jihīrṣita m. n. jihīrṣitā f.

Past Active Participle
jihīrṣitavat m. n. jihīrṣitavatī f.

Present Active Participle
jihīrṣat m. n. jihīrṣantī f.

Present Passive Participle
jihīrṣyamāṇa m. n. jihīrṣyamāṇā f.

Future Active Participle
jihīrṣyat m. n. jihīrṣyantī f.

Future Passive Participle
jihīrṣaṇīya m. n. jihīrṣaṇīyā f.

Future Passive Participle
jihīrṣya m. n. jihīrṣyā f.

Future Passive Participle
jihīrṣitavya m. n. jihīrṣitavyā f.

Perfect Active Participle
jijihīrṣvas m. n. jijihīrṣuṣī f.

Indeclinable forms

Infinitive
jihīrṣitum

Absolutive
jihīrṣitvā

Absolutive
-jihīrṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria