Declension table of ?jihīrṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejihīrṣaṇīyaḥ jihīrṣaṇīyau jihīrṣaṇīyāḥ
Vocativejihīrṣaṇīya jihīrṣaṇīyau jihīrṣaṇīyāḥ
Accusativejihīrṣaṇīyam jihīrṣaṇīyau jihīrṣaṇīyān
Instrumentaljihīrṣaṇīyena jihīrṣaṇīyābhyām jihīrṣaṇīyaiḥ jihīrṣaṇīyebhiḥ
Dativejihīrṣaṇīyāya jihīrṣaṇīyābhyām jihīrṣaṇīyebhyaḥ
Ablativejihīrṣaṇīyāt jihīrṣaṇīyābhyām jihīrṣaṇīyebhyaḥ
Genitivejihīrṣaṇīyasya jihīrṣaṇīyayoḥ jihīrṣaṇīyānām
Locativejihīrṣaṇīye jihīrṣaṇīyayoḥ jihīrṣaṇīyeṣu

Compound jihīrṣaṇīya -

Adverb -jihīrṣaṇīyam -jihīrṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria