Declension table of ?jihīrṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejihīrṣaṇīyam jihīrṣaṇīye jihīrṣaṇīyāni
Vocativejihīrṣaṇīya jihīrṣaṇīye jihīrṣaṇīyāni
Accusativejihīrṣaṇīyam jihīrṣaṇīye jihīrṣaṇīyāni
Instrumentaljihīrṣaṇīyena jihīrṣaṇīyābhyām jihīrṣaṇīyaiḥ
Dativejihīrṣaṇīyāya jihīrṣaṇīyābhyām jihīrṣaṇīyebhyaḥ
Ablativejihīrṣaṇīyāt jihīrṣaṇīyābhyām jihīrṣaṇīyebhyaḥ
Genitivejihīrṣaṇīyasya jihīrṣaṇīyayoḥ jihīrṣaṇīyānām
Locativejihīrṣaṇīye jihīrṣaṇīyayoḥ jihīrṣaṇīyeṣu

Compound jihīrṣaṇīya -

Adverb -jihīrṣaṇīyam -jihīrṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria