Declension table of ?jihīrṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejihīrṣyamāṇā jihīrṣyamāṇe jihīrṣyamāṇāḥ
Vocativejihīrṣyamāṇe jihīrṣyamāṇe jihīrṣyamāṇāḥ
Accusativejihīrṣyamāṇām jihīrṣyamāṇe jihīrṣyamāṇāḥ
Instrumentaljihīrṣyamāṇayā jihīrṣyamāṇābhyām jihīrṣyamāṇābhiḥ
Dativejihīrṣyamāṇāyai jihīrṣyamāṇābhyām jihīrṣyamāṇābhyaḥ
Ablativejihīrṣyamāṇāyāḥ jihīrṣyamāṇābhyām jihīrṣyamāṇābhyaḥ
Genitivejihīrṣyamāṇāyāḥ jihīrṣyamāṇayoḥ jihīrṣyamāṇānām
Locativejihīrṣyamāṇāyām jihīrṣyamāṇayoḥ jihīrṣyamāṇāsu

Adverb -jihīrṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria