Declension table of ?hariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehariṣyamāṇaḥ hariṣyamāṇau hariṣyamāṇāḥ
Vocativehariṣyamāṇa hariṣyamāṇau hariṣyamāṇāḥ
Accusativehariṣyamāṇam hariṣyamāṇau hariṣyamāṇān
Instrumentalhariṣyamāṇena hariṣyamāṇābhyām hariṣyamāṇaiḥ hariṣyamāṇebhiḥ
Dativehariṣyamāṇāya hariṣyamāṇābhyām hariṣyamāṇebhyaḥ
Ablativehariṣyamāṇāt hariṣyamāṇābhyām hariṣyamāṇebhyaḥ
Genitivehariṣyamāṇasya hariṣyamāṇayoḥ hariṣyamāṇānām
Locativehariṣyamāṇe hariṣyamāṇayoḥ hariṣyamāṇeṣu

Compound hariṣyamāṇa -

Adverb -hariṣyamāṇam -hariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria