Declension table of ?jihīrṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejihīrṣyamāṇaḥ jihīrṣyamāṇau jihīrṣyamāṇāḥ
Vocativejihīrṣyamāṇa jihīrṣyamāṇau jihīrṣyamāṇāḥ
Accusativejihīrṣyamāṇam jihīrṣyamāṇau jihīrṣyamāṇān
Instrumentaljihīrṣyamāṇena jihīrṣyamāṇābhyām jihīrṣyamāṇaiḥ jihīrṣyamāṇebhiḥ
Dativejihīrṣyamāṇāya jihīrṣyamāṇābhyām jihīrṣyamāṇebhyaḥ
Ablativejihīrṣyamāṇāt jihīrṣyamāṇābhyām jihīrṣyamāṇebhyaḥ
Genitivejihīrṣyamāṇasya jihīrṣyamāṇayoḥ jihīrṣyamāṇānām
Locativejihīrṣyamāṇe jihīrṣyamāṇayoḥ jihīrṣyamāṇeṣu

Compound jihīrṣyamāṇa -

Adverb -jihīrṣyamāṇam -jihīrṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria