Declension table of ?jihīrṣantī

Deva

FeminineSingularDualPlural
Nominativejihīrṣantī jihīrṣantyau jihīrṣantyaḥ
Vocativejihīrṣanti jihīrṣantyau jihīrṣantyaḥ
Accusativejihīrṣantīm jihīrṣantyau jihīrṣantīḥ
Instrumentaljihīrṣantyā jihīrṣantībhyām jihīrṣantībhiḥ
Dativejihīrṣantyai jihīrṣantībhyām jihīrṣantībhyaḥ
Ablativejihīrṣantyāḥ jihīrṣantībhyām jihīrṣantībhyaḥ
Genitivejihīrṣantyāḥ jihīrṣantyoḥ jihīrṣantīnām
Locativejihīrṣantyām jihīrṣantyoḥ jihīrṣantīṣu

Compound jihīrṣanti - jihīrṣantī -

Adverb -jihīrṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria