Declension table of hṛta

Deva

MasculineSingularDualPlural
Nominativehṛtaḥ hṛtau hṛtāḥ
Vocativehṛta hṛtau hṛtāḥ
Accusativehṛtam hṛtau hṛtān
Instrumentalhṛtena hṛtābhyām hṛtaiḥ hṛtebhiḥ
Dativehṛtāya hṛtābhyām hṛtebhyaḥ
Ablativehṛtāt hṛtābhyām hṛtebhyaḥ
Genitivehṛtasya hṛtayoḥ hṛtānām
Locativehṛte hṛtayoḥ hṛteṣu

Compound hṛta -

Adverb -hṛtam -hṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria