Declension table of ?hārayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehārayiṣyamāṇam hārayiṣyamāṇe hārayiṣyamāṇāni
Vocativehārayiṣyamāṇa hārayiṣyamāṇe hārayiṣyamāṇāni
Accusativehārayiṣyamāṇam hārayiṣyamāṇe hārayiṣyamāṇāni
Instrumentalhārayiṣyamāṇena hārayiṣyamāṇābhyām hārayiṣyamāṇaiḥ
Dativehārayiṣyamāṇāya hārayiṣyamāṇābhyām hārayiṣyamāṇebhyaḥ
Ablativehārayiṣyamāṇāt hārayiṣyamāṇābhyām hārayiṣyamāṇebhyaḥ
Genitivehārayiṣyamāṇasya hārayiṣyamāṇayoḥ hārayiṣyamāṇānām
Locativehārayiṣyamāṇe hārayiṣyamāṇayoḥ hārayiṣyamāṇeṣu

Compound hārayiṣyamāṇa -

Adverb -hārayiṣyamāṇam -hārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria