Declension table of ?hārita

Deva

MasculineSingularDualPlural
Nominativehāritaḥ hāritau hāritāḥ
Vocativehārita hāritau hāritāḥ
Accusativehāritam hāritau hāritān
Instrumentalhāritena hāritābhyām hāritaiḥ hāritebhiḥ
Dativehāritāya hāritābhyām hāritebhyaḥ
Ablativehāritāt hāritābhyām hāritebhyaḥ
Genitivehāritasya hāritayoḥ hāritānām
Locativehārite hāritayoḥ hāriteṣu

Compound hārita -

Adverb -hāritam -hāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria