Declension table of ?hārayiṣyantī

Deva

FeminineSingularDualPlural
Nominativehārayiṣyantī hārayiṣyantyau hārayiṣyantyaḥ
Vocativehārayiṣyanti hārayiṣyantyau hārayiṣyantyaḥ
Accusativehārayiṣyantīm hārayiṣyantyau hārayiṣyantīḥ
Instrumentalhārayiṣyantyā hārayiṣyantībhyām hārayiṣyantībhiḥ
Dativehārayiṣyantyai hārayiṣyantībhyām hārayiṣyantībhyaḥ
Ablativehārayiṣyantyāḥ hārayiṣyantībhyām hārayiṣyantībhyaḥ
Genitivehārayiṣyantyāḥ hārayiṣyantyoḥ hārayiṣyantīnām
Locativehārayiṣyantyām hārayiṣyantyoḥ hārayiṣyantīṣu

Compound hārayiṣyanti - hārayiṣyantī -

Adverb -hārayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria