Conjugation tables of ?ghiṇṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghiṇṇāmi ghiṇṇāvaḥ ghiṇṇāmaḥ
Secondghiṇṇasi ghiṇṇathaḥ ghiṇṇatha
Thirdghiṇṇati ghiṇṇataḥ ghiṇṇanti


MiddleSingularDualPlural
Firstghiṇṇe ghiṇṇāvahe ghiṇṇāmahe
Secondghiṇṇase ghiṇṇethe ghiṇṇadhve
Thirdghiṇṇate ghiṇṇete ghiṇṇante


PassiveSingularDualPlural
Firstghiṇṇye ghiṇṇyāvahe ghiṇṇyāmahe
Secondghiṇṇyase ghiṇṇyethe ghiṇṇyadhve
Thirdghiṇṇyate ghiṇṇyete ghiṇṇyante


Imperfect

ActiveSingularDualPlural
Firstaghiṇṇam aghiṇṇāva aghiṇṇāma
Secondaghiṇṇaḥ aghiṇṇatam aghiṇṇata
Thirdaghiṇṇat aghiṇṇatām aghiṇṇan


MiddleSingularDualPlural
Firstaghiṇṇe aghiṇṇāvahi aghiṇṇāmahi
Secondaghiṇṇathāḥ aghiṇṇethām aghiṇṇadhvam
Thirdaghiṇṇata aghiṇṇetām aghiṇṇanta


PassiveSingularDualPlural
Firstaghiṇṇye aghiṇṇyāvahi aghiṇṇyāmahi
Secondaghiṇṇyathāḥ aghiṇṇyethām aghiṇṇyadhvam
Thirdaghiṇṇyata aghiṇṇyetām aghiṇṇyanta


Optative

ActiveSingularDualPlural
Firstghiṇṇeyam ghiṇṇeva ghiṇṇema
Secondghiṇṇeḥ ghiṇṇetam ghiṇṇeta
Thirdghiṇṇet ghiṇṇetām ghiṇṇeyuḥ


MiddleSingularDualPlural
Firstghiṇṇeya ghiṇṇevahi ghiṇṇemahi
Secondghiṇṇethāḥ ghiṇṇeyāthām ghiṇṇedhvam
Thirdghiṇṇeta ghiṇṇeyātām ghiṇṇeran


PassiveSingularDualPlural
Firstghiṇṇyeya ghiṇṇyevahi ghiṇṇyemahi
Secondghiṇṇyethāḥ ghiṇṇyeyāthām ghiṇṇyedhvam
Thirdghiṇṇyeta ghiṇṇyeyātām ghiṇṇyeran


Imperative

ActiveSingularDualPlural
Firstghiṇṇāni ghiṇṇāva ghiṇṇāma
Secondghiṇṇa ghiṇṇatam ghiṇṇata
Thirdghiṇṇatu ghiṇṇatām ghiṇṇantu


MiddleSingularDualPlural
Firstghiṇṇai ghiṇṇāvahai ghiṇṇāmahai
Secondghiṇṇasva ghiṇṇethām ghiṇṇadhvam
Thirdghiṇṇatām ghiṇṇetām ghiṇṇantām


PassiveSingularDualPlural
Firstghiṇṇyai ghiṇṇyāvahai ghiṇṇyāmahai
Secondghiṇṇyasva ghiṇṇyethām ghiṇṇyadhvam
Thirdghiṇṇyatām ghiṇṇyetām ghiṇṇyantām


Future

ActiveSingularDualPlural
Firstghiṇṇiṣyāmi ghiṇṇiṣyāvaḥ ghiṇṇiṣyāmaḥ
Secondghiṇṇiṣyasi ghiṇṇiṣyathaḥ ghiṇṇiṣyatha
Thirdghiṇṇiṣyati ghiṇṇiṣyataḥ ghiṇṇiṣyanti


MiddleSingularDualPlural
Firstghiṇṇiṣye ghiṇṇiṣyāvahe ghiṇṇiṣyāmahe
Secondghiṇṇiṣyase ghiṇṇiṣyethe ghiṇṇiṣyadhve
Thirdghiṇṇiṣyate ghiṇṇiṣyete ghiṇṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghiṇṇitāsmi ghiṇṇitāsvaḥ ghiṇṇitāsmaḥ
Secondghiṇṇitāsi ghiṇṇitāsthaḥ ghiṇṇitāstha
Thirdghiṇṇitā ghiṇṇitārau ghiṇṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstjighiṇṇa jighiṇṇiva jighiṇṇima
Secondjighiṇṇitha jighiṇṇathuḥ jighiṇṇa
Thirdjighiṇṇa jighiṇṇatuḥ jighiṇṇuḥ


MiddleSingularDualPlural
Firstjighiṇṇe jighiṇṇivahe jighiṇṇimahe
Secondjighiṇṇiṣe jighiṇṇāthe jighiṇṇidhve
Thirdjighiṇṇe jighiṇṇāte jighiṇṇire


Benedictive

ActiveSingularDualPlural
Firstghiṇṇyāsam ghiṇṇyāsva ghiṇṇyāsma
Secondghiṇṇyāḥ ghiṇṇyāstam ghiṇṇyāsta
Thirdghiṇṇyāt ghiṇṇyāstām ghiṇṇyāsuḥ

Participles

Past Passive Participle
ghiṇṇita m. n. ghiṇṇitā f.

Past Active Participle
ghiṇṇitavat m. n. ghiṇṇitavatī f.

Present Active Participle
ghiṇṇat m. n. ghiṇṇantī f.

Present Middle Participle
ghiṇṇamāna m. n. ghiṇṇamānā f.

Present Passive Participle
ghiṇṇyamāna m. n. ghiṇṇyamānā f.

Future Active Participle
ghiṇṇiṣyat m. n. ghiṇṇiṣyantī f.

Future Middle Participle
ghiṇṇiṣyamāṇa m. n. ghiṇṇiṣyamāṇā f.

Future Passive Participle
ghiṇṇitavya m. n. ghiṇṇitavyā f.

Future Passive Participle
ghiṇṇya m. n. ghiṇṇyā f.

Future Passive Participle
ghiṇṇanīya m. n. ghiṇṇanīyā f.

Perfect Active Participle
jighiṇṇvas m. n. jighiṇṇuṣī f.

Perfect Middle Participle
jighiṇṇāna m. n. jighiṇṇānā f.

Indeclinable forms

Infinitive
ghiṇṇitum

Absolutive
ghiṇṇitvā

Absolutive
-ghiṇṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria